रविवार, ११ ऑगस्ट, २०१३

कुत्र कदा च का भीषणा ?


कुत्र का भीषणा ? विचार्यताम् .....

वृष्टिकाले कुहूयामिनी भीषणा ।
शब्दसंयुक्तसौदामिनी भीषणा ।।

का कदा भीषणा का कदा भीषणा ।
पूरुषाणां सदा भामिनी भीषणा ।।

प्रेमबन्धस्तु बध्नाति वै मानवम् ।
स्यात् कदाचित् स्वयं कामिनी भीषणा ।।

तण्डुलव्यञ्जनादीनि किं कुर्वते ।
यद्विहीना गृहस्वामिनी भीषणा ।।

पौरकन्या बहिः स्फुर्तियुक्ता क्वचित् ।
शिल्पकार्येषु सा ग्रामिणी भीषणा ।






कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा