मंगळवार, २७ ऑगस्ट, २०१३

संस्कृतगीतम्





गीतिकाव्यम्


-भुजङ्गप्रयातच्छन्दः
MAHESH SANSKRIT GURUKUL



सदा सत्क्रिया सेवनीया समस्तैः ।
सकाव्या कथा लेखनीया समस्तैः ।।१।।

विचारं नभश्चुम्बि कुर्युः स्वकीयम् ।
सुवाणीसुधा भोजनीया समस्तैः ।।२।।

हि कार्यं क्रियासुर्न कार्या फलाशा ।
स्वकीया मतिर्मन्थनीया समस्तैः ।।३।।

विनाश्यं जगत्सारभारं किमस्ति ?
तदा मूर्खता रोधनीया समस्तैः ।।४।।

छलं युद्धखेला वरीवृत्यतेऽत्र ।
सुभद्रा कला दर्शनीया समस्तैः ।।५।।

वृथातङ्कपङ्कं कलङ्कं न वै स्यात् ।
व्यथा वेदना ताडनीया समस्तैः ।।६।।

चिरञ्जीविनीं भावय स्वस्य कीर्तिम् ।
सुकीर्तिप्रभा माननीया समस्तैः ।।७।।



मितिः २०६६।१०।०८

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा