मंगळवार, २७ ऑगस्ट, २०१३

संस्कृतगीतम्





गीतिकाव्यम्


-भुजङ्गप्रयातच्छन्दः
MAHESH SANSKRIT GURUKUL



सदा सत्क्रिया सेवनीया समस्तैः ।
सकाव्या कथा लेखनीया समस्तैः ।।१।।

विचारं नभश्चुम्बि कुर्युः स्वकीयम् ।
सुवाणीसुधा भोजनीया समस्तैः ।।२।।

हि कार्यं क्रियासुर्न कार्या फलाशा ।
स्वकीया मतिर्मन्थनीया समस्तैः ।।३।।

विनाश्यं जगत्सारभारं किमस्ति ?
तदा मूर्खता रोधनीया समस्तैः ।।४।।

छलं युद्धखेला वरीवृत्यतेऽत्र ।
सुभद्रा कला दर्शनीया समस्तैः ।।५।।

वृथातङ्कपङ्कं कलङ्कं न वै स्यात् ।
व्यथा वेदना ताडनीया समस्तैः ।।६।।

चिरञ्जीविनीं भावय स्वस्य कीर्तिम् ।
सुकीर्तिप्रभा माननीया समस्तैः ।।७।।



मितिः २०६६।१०।०८

रविवार, ११ ऑगस्ट, २०१३

कुत्र कदा च का भीषणा ?


कुत्र का भीषणा ? विचार्यताम् .....

वृष्टिकाले कुहूयामिनी भीषणा ।
शब्दसंयुक्तसौदामिनी भीषणा ।।

का कदा भीषणा का कदा भीषणा ।
पूरुषाणां सदा भामिनी भीषणा ।।

प्रेमबन्धस्तु बध्नाति वै मानवम् ।
स्यात् कदाचित् स्वयं कामिनी भीषणा ।।

तण्डुलव्यञ्जनादीनि किं कुर्वते ।
यद्विहीना गृहस्वामिनी भीषणा ।।

पौरकन्या बहिः स्फुर्तियुक्ता क्वचित् ।
शिल्पकार्येषु सा ग्रामिणी भीषणा ।