बुधवार, ११ सप्टेंबर, २०१३

केही गुरूकुलका चल दृश्यहरू


नाटके दर्शकैर्नायकः सेव्यते । गजलम्



नाटके दर्शकैर्नायकः सेव्यते ।
निर्धनैर्याचकैर्दायकः सेव्यते ।।

जानते ये स्वयं गीतमर्म क्वचित् ।
गीतसम्मोहितैर्गायकः सेव्यते ।।

शक्तिमन्तः कलौ भक्तिमन्तः स्वतः ।
दुर्बलैर्मानवैर्जायकः सेव्यते ।।

वञ्चकाः संपदामार्जने तत्पराः ।
लुण्ठकैर्वित्तसंचायकः सेव्यते ।।

यादृशी भावना तादृशी संहतिः ।
पायकैः किं सुरापायकः सेव्यते ।।

मार्गिते किं न विद्यार्थिभिः प्राप्यते ।
शिक्षकैश्चानुसन्धायकः सेव्यते ।।


-चिरञ्जीवी खतिवडा