बुधवार, १ जून, २०११

नदी कीदृशी अस्ति ? मदीयो विचारः ।


नदी कीदृशी

नदी संगीतसंलग्ना स्वनं देदीयते किञ्चित् ।
समेषां भावनां चित्तं स्वतो नेनीयते किञ्चत् ।।

मनुष्या देवता भक्त्या समर्चन्त्येव सानन्दम् ।
सदा त्वामेव सर्वोऽपि क्षणं जेगीयते किञ्चित् ।।

जनान् धर्मस्य मार्गे त्वं नयन्ती प्रेरयन्त्यासीः ।
विलोक्य त्वाञ्जनः पापाद्भृशं बेभीयते किञ्चित् ।।

गभीरासीर्महत्तायां सुधीरासीः क्वचिच्छान्ता ।
त्वदीयं नैव गाम्भीर्यं जनो मेमीयते किञ्चित् ।।

न आषाढेन संवृद्धा लघुः कुल्याः सदा भाति ।
तवेदं वैभवं दृष्ट्वा कथं जेजीयते किञ्चित् ।।

भयं नास्ति क्वचित्, नित्यं चलित्वा नास्ति विश्रामः ।।
प्रयासं कः कथं रोद्धुं वृथा चेक्रीयते किञ्चित् ।। 

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा